Declension table of ?tuvibādhā

Deva

FeminineSingularDualPlural
Nominativetuvibādhā tuvibādhe tuvibādhāḥ
Vocativetuvibādhe tuvibādhe tuvibādhāḥ
Accusativetuvibādhām tuvibādhe tuvibādhāḥ
Instrumentaltuvibādhayā tuvibādhābhyām tuvibādhābhiḥ
Dativetuvibādhāyai tuvibādhābhyām tuvibādhābhyaḥ
Ablativetuvibādhāyāḥ tuvibādhābhyām tuvibādhābhyaḥ
Genitivetuvibādhāyāḥ tuvibādhayoḥ tuvibādhānām
Locativetuvibādhāyām tuvibādhayoḥ tuvibādhāsu

Adverb -tuvibādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria