Declension table of ?tuvibādha

Deva

NeuterSingularDualPlural
Nominativetuvibādham tuvibādhe tuvibādhāni
Vocativetuvibādha tuvibādhe tuvibādhāni
Accusativetuvibādham tuvibādhe tuvibādhāni
Instrumentaltuvibādhena tuvibādhābhyām tuvibādhaiḥ
Dativetuvibādhāya tuvibādhābhyām tuvibādhebhyaḥ
Ablativetuvibādhāt tuvibādhābhyām tuvibādhebhyaḥ
Genitivetuvibādhasya tuvibādhayoḥ tuvibādhānām
Locativetuvibādhe tuvibādhayoḥ tuvibādheṣu

Compound tuvibādha -

Adverb -tuvibādham -tuvibādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria