Declension table of ?tuvibādha

Deva

MasculineSingularDualPlural
Nominativetuvibādhaḥ tuvibādhau tuvibādhāḥ
Vocativetuvibādha tuvibādhau tuvibādhāḥ
Accusativetuvibādham tuvibādhau tuvibādhān
Instrumentaltuvibādhena tuvibādhābhyām tuvibādhaiḥ tuvibādhebhiḥ
Dativetuvibādhāya tuvibādhābhyām tuvibādhebhyaḥ
Ablativetuvibādhāt tuvibādhābhyām tuvibādhebhyaḥ
Genitivetuvibādhasya tuvibādhayoḥ tuvibādhānām
Locativetuvibādhe tuvibādhayoḥ tuvibādheṣu

Compound tuvibādha -

Adverb -tuvibādham -tuvibādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria