Declension table of ?tuviṣvanā

Deva

FeminineSingularDualPlural
Nominativetuviṣvanā tuviṣvane tuviṣvanāḥ
Vocativetuviṣvane tuviṣvane tuviṣvanāḥ
Accusativetuviṣvanām tuviṣvane tuviṣvanāḥ
Instrumentaltuviṣvanayā tuviṣvanābhyām tuviṣvanābhiḥ
Dativetuviṣvanāyai tuviṣvanābhyām tuviṣvanābhyaḥ
Ablativetuviṣvanāyāḥ tuviṣvanābhyām tuviṣvanābhyaḥ
Genitivetuviṣvanāyāḥ tuviṣvanayoḥ tuviṣvanānām
Locativetuviṣvanāyām tuviṣvanayoḥ tuviṣvanāsu

Adverb -tuviṣvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria