Declension table of ?tuviṣvan

Deva

MasculineSingularDualPlural
Nominativetuviṣvā tuviṣvāṇau tuviṣvāṇaḥ
Vocativetuviṣvan tuviṣvāṇau tuviṣvāṇaḥ
Accusativetuviṣvāṇam tuviṣvāṇau tuviṣvaṇaḥ
Instrumentaltuviṣvaṇā tuviṣvabhyām tuviṣvabhiḥ
Dativetuviṣvaṇe tuviṣvabhyām tuviṣvabhyaḥ
Ablativetuviṣvaṇaḥ tuviṣvabhyām tuviṣvabhyaḥ
Genitivetuviṣvaṇaḥ tuviṣvaṇoḥ tuviṣvaṇām
Locativetuviṣvaṇi tuviṣvaṇoḥ tuviṣvasu

Compound tuviṣva -

Adverb -tuviṣvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria