Declension table of ?tuviṣvaṇi

Deva

NeuterSingularDualPlural
Nominativetuviṣvaṇi tuviṣvaṇinī tuviṣvaṇīni
Vocativetuviṣvaṇi tuviṣvaṇinī tuviṣvaṇīni
Accusativetuviṣvaṇi tuviṣvaṇinī tuviṣvaṇīni
Instrumentaltuviṣvaṇinā tuviṣvaṇibhyām tuviṣvaṇibhiḥ
Dativetuviṣvaṇine tuviṣvaṇibhyām tuviṣvaṇibhyaḥ
Ablativetuviṣvaṇinaḥ tuviṣvaṇibhyām tuviṣvaṇibhyaḥ
Genitivetuviṣvaṇinaḥ tuviṣvaṇinoḥ tuviṣvaṇīnām
Locativetuviṣvaṇini tuviṣvaṇinoḥ tuviṣvaṇiṣu

Compound tuviṣvaṇi -

Adverb -tuviṣvaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria