Declension table of ?tuviṣvaṇi

Deva

MasculineSingularDualPlural
Nominativetuviṣvaṇiḥ tuviṣvaṇī tuviṣvaṇayaḥ
Vocativetuviṣvaṇe tuviṣvaṇī tuviṣvaṇayaḥ
Accusativetuviṣvaṇim tuviṣvaṇī tuviṣvaṇīn
Instrumentaltuviṣvaṇinā tuviṣvaṇibhyām tuviṣvaṇibhiḥ
Dativetuviṣvaṇaye tuviṣvaṇibhyām tuviṣvaṇibhyaḥ
Ablativetuviṣvaṇeḥ tuviṣvaṇibhyām tuviṣvaṇibhyaḥ
Genitivetuviṣvaṇeḥ tuviṣvaṇyoḥ tuviṣvaṇīnām
Locativetuviṣvaṇau tuviṣvaṇyoḥ tuviṣvaṇiṣu

Compound tuviṣvaṇi -

Adverb -tuviṣvaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria