Declension table of ?tuviṣvaṇas

Deva

MasculineSingularDualPlural
Nominativetuviṣvaṇāḥ tuviṣvaṇasau tuviṣvaṇasaḥ
Vocativetuviṣvaṇaḥ tuviṣvaṇasau tuviṣvaṇasaḥ
Accusativetuviṣvaṇasam tuviṣvaṇasau tuviṣvaṇasaḥ
Instrumentaltuviṣvaṇasā tuviṣvaṇobhyām tuviṣvaṇobhiḥ
Dativetuviṣvaṇase tuviṣvaṇobhyām tuviṣvaṇobhyaḥ
Ablativetuviṣvaṇasaḥ tuviṣvaṇobhyām tuviṣvaṇobhyaḥ
Genitivetuviṣvaṇasaḥ tuviṣvaṇasoḥ tuviṣvaṇasām
Locativetuviṣvaṇasi tuviṣvaṇasoḥ tuviṣvaṇaḥsu

Compound tuviṣvaṇas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria