Declension table of ?tuviṣmatā

Deva

FeminineSingularDualPlural
Nominativetuviṣmatā tuviṣmate tuviṣmatāḥ
Vocativetuviṣmate tuviṣmate tuviṣmatāḥ
Accusativetuviṣmatām tuviṣmate tuviṣmatāḥ
Instrumentaltuviṣmatayā tuviṣmatābhyām tuviṣmatābhiḥ
Dativetuviṣmatāyai tuviṣmatābhyām tuviṣmatābhyaḥ
Ablativetuviṣmatāyāḥ tuviṣmatābhyām tuviṣmatābhyaḥ
Genitivetuviṣmatāyāḥ tuviṣmatayoḥ tuviṣmatānām
Locativetuviṣmatāyām tuviṣmatayoḥ tuviṣmatāsu

Adverb -tuviṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria