Declension table of ?tūtuma

Deva

NeuterSingularDualPlural
Nominativetūtumam tūtume tūtumāni
Vocativetūtuma tūtume tūtumāni
Accusativetūtumam tūtume tūtumāni
Instrumentaltūtumena tūtumābhyām tūtumaiḥ
Dativetūtumāya tūtumābhyām tūtumebhyaḥ
Ablativetūtumāt tūtumābhyām tūtumebhyaḥ
Genitivetūtumasya tūtumayoḥ tūtumānām
Locativetūtume tūtumayoḥ tūtumeṣu

Compound tūtuma -

Adverb -tūtumam -tūtumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria