Declension table of ?tūtuma

Deva

MasculineSingularDualPlural
Nominativetūtumaḥ tūtumau tūtumāḥ
Vocativetūtuma tūtumau tūtumāḥ
Accusativetūtumam tūtumau tūtumān
Instrumentaltūtumena tūtumābhyām tūtumaiḥ tūtumebhiḥ
Dativetūtumāya tūtumābhyām tūtumebhyaḥ
Ablativetūtumāt tūtumābhyām tūtumebhyaḥ
Genitivetūtumasya tūtumayoḥ tūtumānām
Locativetūtume tūtumayoḥ tūtumeṣu

Compound tūtuma -

Adverb -tūtumam -tūtumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria