Declension table of ?tūryakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativetūryakhaṇḍaḥ tūryakhaṇḍau tūryakhaṇḍāḥ
Vocativetūryakhaṇḍa tūryakhaṇḍau tūryakhaṇḍāḥ
Accusativetūryakhaṇḍam tūryakhaṇḍau tūryakhaṇḍān
Instrumentaltūryakhaṇḍena tūryakhaṇḍābhyām tūryakhaṇḍaiḥ tūryakhaṇḍebhiḥ
Dativetūryakhaṇḍāya tūryakhaṇḍābhyām tūryakhaṇḍebhyaḥ
Ablativetūryakhaṇḍāt tūryakhaṇḍābhyām tūryakhaṇḍebhyaḥ
Genitivetūryakhaṇḍasya tūryakhaṇḍayoḥ tūryakhaṇḍānām
Locativetūryakhaṇḍe tūryakhaṇḍayoḥ tūryakhaṇḍeṣu

Compound tūryakhaṇḍa -

Adverb -tūryakhaṇḍam -tūryakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria