Declension table of tūrta

Deva

MasculineSingularDualPlural
Nominativetūrtaḥ tūrtau tūrtāḥ
Vocativetūrta tūrtau tūrtāḥ
Accusativetūrtam tūrtau tūrtān
Instrumentaltūrtena tūrtābhyām tūrtaiḥ tūrtebhiḥ
Dativetūrtāya tūrtābhyām tūrtebhyaḥ
Ablativetūrtāt tūrtābhyām tūrtebhyaḥ
Genitivetūrtasya tūrtayoḥ tūrtānām
Locativetūrte tūrtayoḥ tūrteṣu

Compound tūrta -

Adverb -tūrtam -tūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria