Declension table of ?tūrghna

Deva

NeuterSingularDualPlural
Nominativetūrghnam tūrghne tūrghnāni
Vocativetūrghna tūrghne tūrghnāni
Accusativetūrghnam tūrghne tūrghnāni
Instrumentaltūrghnena tūrghnābhyām tūrghnaiḥ
Dativetūrghnāya tūrghnābhyām tūrghnebhyaḥ
Ablativetūrghnāt tūrghnābhyām tūrghnebhyaḥ
Genitivetūrghnasya tūrghnayoḥ tūrghnānām
Locativetūrghne tūrghnayoḥ tūrghneṣu

Compound tūrghna -

Adverb -tūrghnam -tūrghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria