Declension table of ?tūrṇaga

Deva

NeuterSingularDualPlural
Nominativetūrṇagam tūrṇage tūrṇagāni
Vocativetūrṇaga tūrṇage tūrṇagāni
Accusativetūrṇagam tūrṇage tūrṇagāni
Instrumentaltūrṇagena tūrṇagābhyām tūrṇagaiḥ
Dativetūrṇagāya tūrṇagābhyām tūrṇagebhyaḥ
Ablativetūrṇagāt tūrṇagābhyām tūrṇagebhyaḥ
Genitivetūrṇagasya tūrṇagayoḥ tūrṇagānām
Locativetūrṇage tūrṇagayoḥ tūrṇageṣu

Compound tūrṇaga -

Adverb -tūrṇagam -tūrṇagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria