Declension table of ?tūlaśodhinī

Deva

FeminineSingularDualPlural
Nominativetūlaśodhinī tūlaśodhinyau tūlaśodhinyaḥ
Vocativetūlaśodhini tūlaśodhinyau tūlaśodhinyaḥ
Accusativetūlaśodhinīm tūlaśodhinyau tūlaśodhinīḥ
Instrumentaltūlaśodhinyā tūlaśodhinībhyām tūlaśodhinībhiḥ
Dativetūlaśodhinyai tūlaśodhinībhyām tūlaśodhinībhyaḥ
Ablativetūlaśodhinyāḥ tūlaśodhinībhyām tūlaśodhinībhyaḥ
Genitivetūlaśodhinyāḥ tūlaśodhinyoḥ tūlaśodhinīnām
Locativetūlaśodhinyām tūlaśodhinyoḥ tūlaśodhinīṣu

Compound tūlaśodhini - tūlaśodhinī -

Adverb -tūlaśodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria