Declension table of ?tūlaśodhana

Deva

NeuterSingularDualPlural
Nominativetūlaśodhanam tūlaśodhane tūlaśodhanāni
Vocativetūlaśodhana tūlaśodhane tūlaśodhanāni
Accusativetūlaśodhanam tūlaśodhane tūlaśodhanāni
Instrumentaltūlaśodhanena tūlaśodhanābhyām tūlaśodhanaiḥ
Dativetūlaśodhanāya tūlaśodhanābhyām tūlaśodhanebhyaḥ
Ablativetūlaśodhanāt tūlaśodhanābhyām tūlaśodhanebhyaḥ
Genitivetūlaśodhanasya tūlaśodhanayoḥ tūlaśodhanānām
Locativetūlaśodhane tūlaśodhanayoḥ tūlaśodhaneṣu

Compound tūlaśodhana -

Adverb -tūlaśodhanam -tūlaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria