Declension table of ?tūlavatī

Deva

FeminineSingularDualPlural
Nominativetūlavatī tūlavatyau tūlavatyaḥ
Vocativetūlavati tūlavatyau tūlavatyaḥ
Accusativetūlavatīm tūlavatyau tūlavatīḥ
Instrumentaltūlavatyā tūlavatībhyām tūlavatībhiḥ
Dativetūlavatyai tūlavatībhyām tūlavatībhyaḥ
Ablativetūlavatyāḥ tūlavatībhyām tūlavatībhyaḥ
Genitivetūlavatyāḥ tūlavatyoḥ tūlavatīnām
Locativetūlavatyām tūlavatyoḥ tūlavatīṣu

Compound tūlavati - tūlavatī -

Adverb -tūlavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria