Declension table of ?tūlavṛkṣa

Deva

MasculineSingularDualPlural
Nominativetūlavṛkṣaḥ tūlavṛkṣau tūlavṛkṣāḥ
Vocativetūlavṛkṣa tūlavṛkṣau tūlavṛkṣāḥ
Accusativetūlavṛkṣam tūlavṛkṣau tūlavṛkṣān
Instrumentaltūlavṛkṣeṇa tūlavṛkṣābhyām tūlavṛkṣaiḥ tūlavṛkṣebhiḥ
Dativetūlavṛkṣāya tūlavṛkṣābhyām tūlavṛkṣebhyaḥ
Ablativetūlavṛkṣāt tūlavṛkṣābhyām tūlavṛkṣebhyaḥ
Genitivetūlavṛkṣasya tūlavṛkṣayoḥ tūlavṛkṣāṇām
Locativetūlavṛkṣe tūlavṛkṣayoḥ tūlavṛkṣeṣu

Compound tūlavṛkṣa -

Adverb -tūlavṛkṣam -tūlavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria