Declension table of ?tūlapūrṇa

Deva

MasculineSingularDualPlural
Nominativetūlapūrṇaḥ tūlapūrṇau tūlapūrṇāḥ
Vocativetūlapūrṇa tūlapūrṇau tūlapūrṇāḥ
Accusativetūlapūrṇam tūlapūrṇau tūlapūrṇān
Instrumentaltūlapūrṇena tūlapūrṇābhyām tūlapūrṇaiḥ tūlapūrṇebhiḥ
Dativetūlapūrṇāya tūlapūrṇābhyām tūlapūrṇebhyaḥ
Ablativetūlapūrṇāt tūlapūrṇābhyām tūlapūrṇebhyaḥ
Genitivetūlapūrṇasya tūlapūrṇayoḥ tūlapūrṇānām
Locativetūlapūrṇe tūlapūrṇayoḥ tūlapūrṇeṣu

Compound tūlapūrṇa -

Adverb -tūlapūrṇam -tūlapūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria