Declension table of ?tūlapīṭhī

Deva

FeminineSingularDualPlural
Nominativetūlapīṭhī tūlapīṭhyau tūlapīṭhyaḥ
Vocativetūlapīṭhi tūlapīṭhyau tūlapīṭhyaḥ
Accusativetūlapīṭhīm tūlapīṭhyau tūlapīṭhīḥ
Instrumentaltūlapīṭhyā tūlapīṭhībhyām tūlapīṭhībhiḥ
Dativetūlapīṭhyai tūlapīṭhībhyām tūlapīṭhībhyaḥ
Ablativetūlapīṭhyāḥ tūlapīṭhībhyām tūlapīṭhībhyaḥ
Genitivetūlapīṭhyāḥ tūlapīṭhyoḥ tūlapīṭhīnām
Locativetūlapīṭhyām tūlapīṭhyoḥ tūlapīṭhīṣu

Compound tūlapīṭhi - tūlapīṭhī -

Adverb -tūlapīṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria