Declension table of ?tūlaphala

Deva

MasculineSingularDualPlural
Nominativetūlaphalaḥ tūlaphalau tūlaphalāḥ
Vocativetūlaphala tūlaphalau tūlaphalāḥ
Accusativetūlaphalam tūlaphalau tūlaphalān
Instrumentaltūlaphalena tūlaphalābhyām tūlaphalaiḥ tūlaphalebhiḥ
Dativetūlaphalāya tūlaphalābhyām tūlaphalebhyaḥ
Ablativetūlaphalāt tūlaphalābhyām tūlaphalebhyaḥ
Genitivetūlaphalasya tūlaphalayoḥ tūlaphalānām
Locativetūlaphale tūlaphalayoḥ tūlaphaleṣu

Compound tūlaphala -

Adverb -tūlaphalam -tūlaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria