Declension table of ?tūlaka

Deva

NeuterSingularDualPlural
Nominativetūlakam tūlake tūlakāni
Vocativetūlaka tūlake tūlakāni
Accusativetūlakam tūlake tūlakāni
Instrumentaltūlakena tūlakābhyām tūlakaiḥ
Dativetūlakāya tūlakābhyām tūlakebhyaḥ
Ablativetūlakāt tūlakābhyām tūlakebhyaḥ
Genitivetūlakasya tūlakayoḥ tūlakānām
Locativetūlake tūlakayoḥ tūlakeṣu

Compound tūlaka -

Adverb -tūlakam -tūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria