Declension table of ?tūda

Deva

MasculineSingularDualPlural
Nominativetūdaḥ tūdau tūdāḥ
Vocativetūda tūdau tūdāḥ
Accusativetūdam tūdau tūdān
Instrumentaltūdena tūdābhyām tūdaiḥ tūdebhiḥ
Dativetūdāya tūdābhyām tūdebhyaḥ
Ablativetūdāt tūdābhyām tūdebhyaḥ
Genitivetūdasya tūdayoḥ tūdānām
Locativetūde tūdayoḥ tūdeṣu

Compound tūda -

Adverb -tūdam -tūdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria