Declension table of ?tūṣṇīṃśīlā

Deva

FeminineSingularDualPlural
Nominativetūṣṇīṃśīlā tūṣṇīṃśīle tūṣṇīṃśīlāḥ
Vocativetūṣṇīṃśīle tūṣṇīṃśīle tūṣṇīṃśīlāḥ
Accusativetūṣṇīṃśīlām tūṣṇīṃśīle tūṣṇīṃśīlāḥ
Instrumentaltūṣṇīṃśīlayā tūṣṇīṃśīlābhyām tūṣṇīṃśīlābhiḥ
Dativetūṣṇīṃśīlāyai tūṣṇīṃśīlābhyām tūṣṇīṃśīlābhyaḥ
Ablativetūṣṇīṃśīlāyāḥ tūṣṇīṃśīlābhyām tūṣṇīṃśīlābhyaḥ
Genitivetūṣṇīṃśīlāyāḥ tūṣṇīṃśīlayoḥ tūṣṇīṃśīlānām
Locativetūṣṇīṃśīlāyām tūṣṇīṃśīlayoḥ tūṣṇīṃśīlāsu

Adverb -tūṣṇīṃśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria