Declension table of tūṣṇīṃśīla

Deva

MasculineSingularDualPlural
Nominativetūṣṇīṃśīlaḥ tūṣṇīṃśīlau tūṣṇīṃśīlāḥ
Vocativetūṣṇīṃśīla tūṣṇīṃśīlau tūṣṇīṃśīlāḥ
Accusativetūṣṇīṃśīlam tūṣṇīṃśīlau tūṣṇīṃśīlān
Instrumentaltūṣṇīṃśīlena tūṣṇīṃśīlābhyām tūṣṇīṃśīlaiḥ tūṣṇīṃśīlebhiḥ
Dativetūṣṇīṃśīlāya tūṣṇīṃśīlābhyām tūṣṇīṃśīlebhyaḥ
Ablativetūṣṇīṃśīlāt tūṣṇīṃśīlābhyām tūṣṇīṃśīlebhyaḥ
Genitivetūṣṇīṃśīlasya tūṣṇīṃśīlayoḥ tūṣṇīṃśīlānām
Locativetūṣṇīṃśīle tūṣṇīṃśīlayoḥ tūṣṇīṃśīleṣu

Compound tūṣṇīṃśīla -

Adverb -tūṣṇīṃśīlam -tūṣṇīṃśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria