Declension table of ?tūṣṇīṃśaṃsa

Deva

MasculineSingularDualPlural
Nominativetūṣṇīṃśaṃsaḥ tūṣṇīṃśaṃsau tūṣṇīṃśaṃsāḥ
Vocativetūṣṇīṃśaṃsa tūṣṇīṃśaṃsau tūṣṇīṃśaṃsāḥ
Accusativetūṣṇīṃśaṃsam tūṣṇīṃśaṃsau tūṣṇīṃśaṃsān
Instrumentaltūṣṇīṃśaṃsena tūṣṇīṃśaṃsābhyām tūṣṇīṃśaṃsaiḥ tūṣṇīṃśaṃsebhiḥ
Dativetūṣṇīṃśaṃsāya tūṣṇīṃśaṃsābhyām tūṣṇīṃśaṃsebhyaḥ
Ablativetūṣṇīṃśaṃsāt tūṣṇīṃśaṃsābhyām tūṣṇīṃśaṃsebhyaḥ
Genitivetūṣṇīṃśaṃsasya tūṣṇīṃśaṃsayoḥ tūṣṇīṃśaṃsānām
Locativetūṣṇīṃśaṃse tūṣṇīṃśaṃsayoḥ tūṣṇīṃśaṃseṣu

Compound tūṣṇīṃśaṃsa -

Adverb -tūṣṇīṃśaṃsam -tūṣṇīṃśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria