Declension table of ?tūṣṇīṃsāra

Deva

NeuterSingularDualPlural
Nominativetūṣṇīṃsāram tūṣṇīṃsāre tūṣṇīṃsārāṇi
Vocativetūṣṇīṃsāra tūṣṇīṃsāre tūṣṇīṃsārāṇi
Accusativetūṣṇīṃsāram tūṣṇīṃsāre tūṣṇīṃsārāṇi
Instrumentaltūṣṇīṃsāreṇa tūṣṇīṃsārābhyām tūṣṇīṃsāraiḥ
Dativetūṣṇīṃsārāya tūṣṇīṃsārābhyām tūṣṇīṃsārebhyaḥ
Ablativetūṣṇīṃsārāt tūṣṇīṃsārābhyām tūṣṇīṃsārebhyaḥ
Genitivetūṣṇīṃsārasya tūṣṇīṃsārayoḥ tūṣṇīṃsārāṇām
Locativetūṣṇīṃsāre tūṣṇīṃsārayoḥ tūṣṇīṃsāreṣu

Compound tūṣṇīṃsāra -

Adverb -tūṣṇīṃsāram -tūṣṇīṃsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria