Declension table of ?tūṣṇīṅgaṅga

Deva

NeuterSingularDualPlural
Nominativetūṣṇīṅgaṅgam tūṣṇīṅgaṅge tūṣṇīṅgaṅgāni
Vocativetūṣṇīṅgaṅga tūṣṇīṅgaṅge tūṣṇīṅgaṅgāni
Accusativetūṣṇīṅgaṅgam tūṣṇīṅgaṅge tūṣṇīṅgaṅgāni
Instrumentaltūṣṇīṅgaṅgena tūṣṇīṅgaṅgābhyām tūṣṇīṅgaṅgaiḥ
Dativetūṣṇīṅgaṅgāya tūṣṇīṅgaṅgābhyām tūṣṇīṅgaṅgebhyaḥ
Ablativetūṣṇīṅgaṅgāt tūṣṇīṅgaṅgābhyām tūṣṇīṅgaṅgebhyaḥ
Genitivetūṣṇīṅgaṅgasya tūṣṇīṅgaṅgayoḥ tūṣṇīṅgaṅgānām
Locativetūṣṇīṅgaṅge tūṣṇīṅgaṅgayoḥ tūṣṇīṅgaṅgeṣu

Compound tūṣṇīṅgaṅga -

Adverb -tūṣṇīṅgaṅgam -tūṣṇīṅgaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria