Declension table of ?tūṣṇīmbhūta

Deva

NeuterSingularDualPlural
Nominativetūṣṇīmbhūtam tūṣṇīmbhūte tūṣṇīmbhūtāni
Vocativetūṣṇīmbhūta tūṣṇīmbhūte tūṣṇīmbhūtāni
Accusativetūṣṇīmbhūtam tūṣṇīmbhūte tūṣṇīmbhūtāni
Instrumentaltūṣṇīmbhūtena tūṣṇīmbhūtābhyām tūṣṇīmbhūtaiḥ
Dativetūṣṇīmbhūtāya tūṣṇīmbhūtābhyām tūṣṇīmbhūtebhyaḥ
Ablativetūṣṇīmbhūtāt tūṣṇīmbhūtābhyām tūṣṇīmbhūtebhyaḥ
Genitivetūṣṇīmbhūtasya tūṣṇīmbhūtayoḥ tūṣṇīmbhūtānām
Locativetūṣṇīmbhūte tūṣṇīmbhūtayoḥ tūṣṇīmbhūteṣu

Compound tūṣṇīmbhūta -

Adverb -tūṣṇīmbhūtam -tūṣṇīmbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria