Declension table of ?tūṣṇīmbhūta

Deva

MasculineSingularDualPlural
Nominativetūṣṇīmbhūtaḥ tūṣṇīmbhūtau tūṣṇīmbhūtāḥ
Vocativetūṣṇīmbhūta tūṣṇīmbhūtau tūṣṇīmbhūtāḥ
Accusativetūṣṇīmbhūtam tūṣṇīmbhūtau tūṣṇīmbhūtān
Instrumentaltūṣṇīmbhūtena tūṣṇīmbhūtābhyām tūṣṇīmbhūtaiḥ tūṣṇīmbhūtebhiḥ
Dativetūṣṇīmbhūtāya tūṣṇīmbhūtābhyām tūṣṇīmbhūtebhyaḥ
Ablativetūṣṇīmbhūtāt tūṣṇīmbhūtābhyām tūṣṇīmbhūtebhyaḥ
Genitivetūṣṇīmbhūtasya tūṣṇīmbhūtayoḥ tūṣṇīmbhūtānām
Locativetūṣṇīmbhūte tūṣṇīmbhūtayoḥ tūṣṇīmbhūteṣu

Compound tūṣṇīmbhūta -

Adverb -tūṣṇīmbhūtam -tūṣṇīmbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria