Declension table of ?tūṇinī

Deva

FeminineSingularDualPlural
Nominativetūṇinī tūṇinyau tūṇinyaḥ
Vocativetūṇini tūṇinyau tūṇinyaḥ
Accusativetūṇinīm tūṇinyau tūṇinīḥ
Instrumentaltūṇinyā tūṇinībhyām tūṇinībhiḥ
Dativetūṇinyai tūṇinībhyām tūṇinībhyaḥ
Ablativetūṇinyāḥ tūṇinībhyām tūṇinībhyaḥ
Genitivetūṇinyāḥ tūṇinyoḥ tūṇinīnām
Locativetūṇinyām tūṇinyoḥ tūṇinīṣu

Compound tūṇini - tūṇinī -

Adverb -tūṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria