Declension table of ?tūṇika

Deva

MasculineSingularDualPlural
Nominativetūṇikaḥ tūṇikau tūṇikāḥ
Vocativetūṇika tūṇikau tūṇikāḥ
Accusativetūṇikam tūṇikau tūṇikān
Instrumentaltūṇikena tūṇikābhyām tūṇikaiḥ tūṇikebhiḥ
Dativetūṇikāya tūṇikābhyām tūṇikebhyaḥ
Ablativetūṇikāt tūṇikābhyām tūṇikebhyaḥ
Genitivetūṇikasya tūṇikayoḥ tūṇikānām
Locativetūṇike tūṇikayoḥ tūṇikeṣu

Compound tūṇika -

Adverb -tūṇikam -tūṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria