Declension table of ?tūṇīśayā

Deva

FeminineSingularDualPlural
Nominativetūṇīśayā tūṇīśaye tūṇīśayāḥ
Vocativetūṇīśaye tūṇīśaye tūṇīśayāḥ
Accusativetūṇīśayām tūṇīśaye tūṇīśayāḥ
Instrumentaltūṇīśayayā tūṇīśayābhyām tūṇīśayābhiḥ
Dativetūṇīśayāyai tūṇīśayābhyām tūṇīśayābhyaḥ
Ablativetūṇīśayāyāḥ tūṇīśayābhyām tūṇīśayābhyaḥ
Genitivetūṇīśayāyāḥ tūṇīśayayoḥ tūṇīśayānām
Locativetūṇīśayāyām tūṇīśayayoḥ tūṇīśayāsu

Adverb -tūṇīśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria