Declension table of ?tūṇīśaya

Deva

NeuterSingularDualPlural
Nominativetūṇīśayam tūṇīśaye tūṇīśayāni
Vocativetūṇīśaya tūṇīśaye tūṇīśayāni
Accusativetūṇīśayam tūṇīśaye tūṇīśayāni
Instrumentaltūṇīśayena tūṇīśayābhyām tūṇīśayaiḥ
Dativetūṇīśayāya tūṇīśayābhyām tūṇīśayebhyaḥ
Ablativetūṇīśayāt tūṇīśayābhyām tūṇīśayebhyaḥ
Genitivetūṇīśayasya tūṇīśayayoḥ tūṇīśayānām
Locativetūṇīśaye tūṇīśayayoḥ tūṇīśayeṣu

Compound tūṇīśaya -

Adverb -tūṇīśayam -tūṇīśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria