Declension table of ?tūṇīravat

Deva

NeuterSingularDualPlural
Nominativetūṇīravat tūṇīravantī tūṇīravatī tūṇīravanti
Vocativetūṇīravat tūṇīravantī tūṇīravatī tūṇīravanti
Accusativetūṇīravat tūṇīravantī tūṇīravatī tūṇīravanti
Instrumentaltūṇīravatā tūṇīravadbhyām tūṇīravadbhiḥ
Dativetūṇīravate tūṇīravadbhyām tūṇīravadbhyaḥ
Ablativetūṇīravataḥ tūṇīravadbhyām tūṇīravadbhyaḥ
Genitivetūṇīravataḥ tūṇīravatoḥ tūṇīravatām
Locativetūṇīravati tūṇīravatoḥ tūṇīravatsu

Adverb -tūṇīravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria