Declension table of ?tūṇīrāyamāṇa

Deva

NeuterSingularDualPlural
Nominativetūṇīrāyamāṇam tūṇīrāyamāṇe tūṇīrāyamāṇāni
Vocativetūṇīrāyamāṇa tūṇīrāyamāṇe tūṇīrāyamāṇāni
Accusativetūṇīrāyamāṇam tūṇīrāyamāṇe tūṇīrāyamāṇāni
Instrumentaltūṇīrāyamāṇena tūṇīrāyamāṇābhyām tūṇīrāyamāṇaiḥ
Dativetūṇīrāyamāṇāya tūṇīrāyamāṇābhyām tūṇīrāyamāṇebhyaḥ
Ablativetūṇīrāyamāṇāt tūṇīrāyamāṇābhyām tūṇīrāyamāṇebhyaḥ
Genitivetūṇīrāyamāṇasya tūṇīrāyamāṇayoḥ tūṇīrāyamāṇānām
Locativetūṇīrāyamāṇe tūṇīrāyamāṇayoḥ tūṇīrāyamāṇeṣu

Compound tūṇīrāyamāṇa -

Adverb -tūṇīrāyamāṇam -tūṇīrāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria