Declension table of ?tūṇīrāyamāṇa

Deva

MasculineSingularDualPlural
Nominativetūṇīrāyamāṇaḥ tūṇīrāyamāṇau tūṇīrāyamāṇāḥ
Vocativetūṇīrāyamāṇa tūṇīrāyamāṇau tūṇīrāyamāṇāḥ
Accusativetūṇīrāyamāṇam tūṇīrāyamāṇau tūṇīrāyamāṇān
Instrumentaltūṇīrāyamāṇena tūṇīrāyamāṇābhyām tūṇīrāyamāṇaiḥ tūṇīrāyamāṇebhiḥ
Dativetūṇīrāyamāṇāya tūṇīrāyamāṇābhyām tūṇīrāyamāṇebhyaḥ
Ablativetūṇīrāyamāṇāt tūṇīrāyamāṇābhyām tūṇīrāyamāṇebhyaḥ
Genitivetūṇīrāyamāṇasya tūṇīrāyamāṇayoḥ tūṇīrāyamāṇānām
Locativetūṇīrāyamāṇe tūṇīrāyamāṇayoḥ tūṇīrāyamāṇeṣu

Compound tūṇīrāyamāṇa -

Adverb -tūṇīrāyamāṇam -tūṇīrāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria