Declension table of ?tūṇīdhāra

Deva

MasculineSingularDualPlural
Nominativetūṇīdhāraḥ tūṇīdhārau tūṇīdhārāḥ
Vocativetūṇīdhāra tūṇīdhārau tūṇīdhārāḥ
Accusativetūṇīdhāram tūṇīdhārau tūṇīdhārān
Instrumentaltūṇīdhāreṇa tūṇīdhārābhyām tūṇīdhāraiḥ tūṇīdhārebhiḥ
Dativetūṇīdhārāya tūṇīdhārābhyām tūṇīdhārebhyaḥ
Ablativetūṇīdhārāt tūṇīdhārābhyām tūṇīdhārebhyaḥ
Genitivetūṇīdhārasya tūṇīdhārayoḥ tūṇīdhārāṇām
Locativetūṇīdhāre tūṇīdhārayoḥ tūṇīdhāreṣu

Compound tūṇīdhāra -

Adverb -tūṇīdhāram -tūṇīdhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria