Declension table of ?tūṇi

Deva

FeminineSingularDualPlural
Nominativetūṇiḥ tūṇī tūṇayaḥ
Vocativetūṇe tūṇī tūṇayaḥ
Accusativetūṇim tūṇī tūṇīḥ
Instrumentaltūṇyā tūṇibhyām tūṇibhiḥ
Dativetūṇyai tūṇaye tūṇibhyām tūṇibhyaḥ
Ablativetūṇyāḥ tūṇeḥ tūṇibhyām tūṇibhyaḥ
Genitivetūṇyāḥ tūṇeḥ tūṇyoḥ tūṇīnām
Locativetūṇyām tūṇau tūṇyoḥ tūṇiṣu

Compound tūṇi -

Adverb -tūṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria