Declension table of ?tūṇavatā

Deva

FeminineSingularDualPlural
Nominativetūṇavatā tūṇavate tūṇavatāḥ
Vocativetūṇavate tūṇavate tūṇavatāḥ
Accusativetūṇavatām tūṇavate tūṇavatāḥ
Instrumentaltūṇavatayā tūṇavatābhyām tūṇavatābhiḥ
Dativetūṇavatāyai tūṇavatābhyām tūṇavatābhyaḥ
Ablativetūṇavatāyāḥ tūṇavatābhyām tūṇavatābhyaḥ
Genitivetūṇavatāyāḥ tūṇavatayoḥ tūṇavatānām
Locativetūṇavatāyām tūṇavatayoḥ tūṇavatāsu

Adverb -tūṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria