Declension table of ?tūṇavat

Deva

MasculineSingularDualPlural
Nominativetūṇavān tūṇavantau tūṇavantaḥ
Vocativetūṇavan tūṇavantau tūṇavantaḥ
Accusativetūṇavantam tūṇavantau tūṇavataḥ
Instrumentaltūṇavatā tūṇavadbhyām tūṇavadbhiḥ
Dativetūṇavate tūṇavadbhyām tūṇavadbhyaḥ
Ablativetūṇavataḥ tūṇavadbhyām tūṇavadbhyaḥ
Genitivetūṇavataḥ tūṇavatoḥ tūṇavatām
Locativetūṇavati tūṇavatoḥ tūṇavatsu

Compound tūṇavat -

Adverb -tūṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria