Declension table of ?tūṇavadhma

Deva

MasculineSingularDualPlural
Nominativetūṇavadhmaḥ tūṇavadhmau tūṇavadhmāḥ
Vocativetūṇavadhma tūṇavadhmau tūṇavadhmāḥ
Accusativetūṇavadhmam tūṇavadhmau tūṇavadhmān
Instrumentaltūṇavadhmena tūṇavadhmābhyām tūṇavadhmaiḥ tūṇavadhmebhiḥ
Dativetūṇavadhmāya tūṇavadhmābhyām tūṇavadhmebhyaḥ
Ablativetūṇavadhmāt tūṇavadhmābhyām tūṇavadhmebhyaḥ
Genitivetūṇavadhmasya tūṇavadhmayoḥ tūṇavadhmānām
Locativetūṇavadhme tūṇavadhmayoḥ tūṇavadhmeṣu

Compound tūṇavadhma -

Adverb -tūṇavadhmam -tūṇavadhmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria