Declension table of ?tūṇavā

Deva

FeminineSingularDualPlural
Nominativetūṇavā tūṇave tūṇavāḥ
Vocativetūṇave tūṇave tūṇavāḥ
Accusativetūṇavām tūṇave tūṇavāḥ
Instrumentaltūṇavayā tūṇavābhyām tūṇavābhiḥ
Dativetūṇavāyai tūṇavābhyām tūṇavābhyaḥ
Ablativetūṇavāyāḥ tūṇavābhyām tūṇavābhyaḥ
Genitivetūṇavāyāḥ tūṇavayoḥ tūṇavānām
Locativetūṇavāyām tūṇavayoḥ tūṇavāsu

Adverb -tūṇavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria