Declension table of ?tūṇava

Deva

NeuterSingularDualPlural
Nominativetūṇavam tūṇave tūṇavāni
Vocativetūṇava tūṇave tūṇavāni
Accusativetūṇavam tūṇave tūṇavāni
Instrumentaltūṇavena tūṇavābhyām tūṇavaiḥ
Dativetūṇavāya tūṇavābhyām tūṇavebhyaḥ
Ablativetūṇavāt tūṇavābhyām tūṇavebhyaḥ
Genitivetūṇavasya tūṇavayoḥ tūṇavānām
Locativetūṇave tūṇavayoḥ tūṇaveṣu

Compound tūṇava -

Adverb -tūṇavam -tūṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria