Declension table of ?tūṇava

Deva

MasculineSingularDualPlural
Nominativetūṇavaḥ tūṇavau tūṇavāḥ
Vocativetūṇava tūṇavau tūṇavāḥ
Accusativetūṇavam tūṇavau tūṇavān
Instrumentaltūṇavena tūṇavābhyām tūṇavaiḥ tūṇavebhiḥ
Dativetūṇavāya tūṇavābhyām tūṇavebhyaḥ
Ablativetūṇavāt tūṇavābhyām tūṇavebhyaḥ
Genitivetūṇavasya tūṇavayoḥ tūṇavānām
Locativetūṇave tūṇavayoḥ tūṇaveṣu

Compound tūṇava -

Adverb -tūṇavam -tūṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria