Declension table of ?tūṇamukha

Deva

NeuterSingularDualPlural
Nominativetūṇamukham tūṇamukhe tūṇamukhāni
Vocativetūṇamukha tūṇamukhe tūṇamukhāni
Accusativetūṇamukham tūṇamukhe tūṇamukhāni
Instrumentaltūṇamukhena tūṇamukhābhyām tūṇamukhaiḥ
Dativetūṇamukhāya tūṇamukhābhyām tūṇamukhebhyaḥ
Ablativetūṇamukhāt tūṇamukhābhyām tūṇamukhebhyaḥ
Genitivetūṇamukhasya tūṇamukhayoḥ tūṇamukhānām
Locativetūṇamukhe tūṇamukhayoḥ tūṇamukheṣu

Compound tūṇamukha -

Adverb -tūṇamukham -tūṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria