Declension table of ?tūṇaka

Deva

NeuterSingularDualPlural
Nominativetūṇakam tūṇake tūṇakāni
Vocativetūṇaka tūṇake tūṇakāni
Accusativetūṇakam tūṇake tūṇakāni
Instrumentaltūṇakena tūṇakābhyām tūṇakaiḥ
Dativetūṇakāya tūṇakābhyām tūṇakebhyaḥ
Ablativetūṇakāt tūṇakābhyām tūṇakebhyaḥ
Genitivetūṇakasya tūṇakayoḥ tūṇakānām
Locativetūṇake tūṇakayoḥ tūṇakeṣu

Compound tūṇaka -

Adverb -tūṇakam -tūṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria