Declension table of tūṇa

Deva

MasculineSingularDualPlural
Nominativetūṇaḥ tūṇau tūṇāḥ
Vocativetūṇa tūṇau tūṇāḥ
Accusativetūṇam tūṇau tūṇān
Instrumentaltūṇena tūṇābhyām tūṇaiḥ tūṇebhiḥ
Dativetūṇāya tūṇābhyām tūṇebhyaḥ
Ablativetūṇāt tūṇābhyām tūṇebhyaḥ
Genitivetūṇasya tūṇayoḥ tūṇānām
Locativetūṇe tūṇayoḥ tūṇeṣu

Compound tūṇa -

Adverb -tūṇam -tūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria