Declension table of ?turīyavarṇa

Deva

MasculineSingularDualPlural
Nominativeturīyavarṇaḥ turīyavarṇau turīyavarṇāḥ
Vocativeturīyavarṇa turīyavarṇau turīyavarṇāḥ
Accusativeturīyavarṇam turīyavarṇau turīyavarṇān
Instrumentalturīyavarṇena turīyavarṇābhyām turīyavarṇaiḥ turīyavarṇebhiḥ
Dativeturīyavarṇāya turīyavarṇābhyām turīyavarṇebhyaḥ
Ablativeturīyavarṇāt turīyavarṇābhyām turīyavarṇebhyaḥ
Genitiveturīyavarṇasya turīyavarṇayoḥ turīyavarṇānām
Locativeturīyavarṇe turīyavarṇayoḥ turīyavarṇeṣu

Compound turīyavarṇa -

Adverb -turīyavarṇam -turīyavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria